Kamis, 31 Mei 2012

Atharva Veda (kan:1;pra:2;su:24)

(24) cativ|x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
24. caturviýúaý sùktam [úvetakuûþha nàúanasùkta]
(1-4) caturåcasyàsya sùktasya brahmà åûiá, àsurìvanaspatirdevatà, (1, 3-4) prathamàtåtìyàcaturthìnàmåcàmanuûþup, (2) dvitìyàyàúca nicåpathyàpaòktiúchandasì.

sup,oR jat" p[qmStSy Tv' ipTtmaisq - tdasur¢ y/a ijta åp' c¹w vnSpt¢n( --1--

Aasur¢ c¹w p[qmed' iklas.ezjimd' iklasnaxnm( - An¢nxt( iklas' såpamkrÑvcm( --2--

såpa nam te mata såpo nam te ipt - såp²t( Tvmoz/e sa såpimd' ²i/ --3--

Xyama såp»r,¢ p*iqVya A?yuÙ*ta - —dmU zu p[ sa/y puna åpai, kLpy --4--

Atharva Veda (kan:1;pra:2;su:23)

(23) ]yoiv'x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
23. trayoviýúaý sùktam [úveta kuûþha nàúana sùkta]
(1-4) caturåcasyàsya sùktasyàtharvà åûiá, asiknìvanaspatirdevatà, anuûþup chandaá.

nµ'jataSyoz/e rame ²Z,e Aisi¸ c - —d' rjin rjy iklas' pilt' c yt( --1--

iklas' c pilt' c inirto naxya p*zt( - Aa Tva Svo ivxta' v,R" pra xuºain paty --2--

Aist' te p[lynmaSqanmist' tv - Ais¸)Syoz/e inirto naxya p*zt( --3--

AiSqjSy iklasSy tnUjSy c yt( Tvic - dUZya ²tSy b[õ,a l+m ëetmn¢nxm( --4--

Atharva Veda (kan:1;pra:2;su:22)

(22) Üaiv'x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSy b[õa ¨iz" - sUyoR hirma h*d–ogé devta" - Anuìup( ^Nd" --
22. dvàviýúaý sùktam [hådrogakàmalànàúanasùkta]
(1-4) caturåcasyàsya sùktasya brahmà åûiá, sùryo hådrogaúca devatàá, anuûþup chandaá.

Anu sUyRmudyta' h*Ûoto hirma c te - go roihtSy v,eRn ten Tva pir d?mis --1--

pir Tva roihtWvR,°d¢`aRyuTvay d?mis - yqaymrpa Asdqo Ahirto .uvt( --2--

ya roih,¢deRvTya gavo ya £t roih,¢" - åp'åp' vyovyStai.ía pir d?mis --3--

xukwzu te hirma,' rop,akasu d?mis - Aqo haird–vezu te hirma,' in d?mis --4--

Atharva Veda (kan:1;pra:2;su:21)

(21) Ekiv'x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - —Nd–o deRvta - Anuìup( ^Nd" --
21. ekaviýúaý sùktam [úatrunivàraóa sùkta]
(1-4) caturåcasyàsya sùktasyàtharvà åûiá, indro devatà, anuûþup chandaá.

SviStda ivxa' pitv*R]ha ivm*/o vx¢ - v*zeNd–" pur Etu n" sompa A.y»r" --1--

iv n —Nd– m*/o jih n¢ca yC^ p*tNyt" - A/m' gmya tmo yo ASma' Ai.dasit --2--

iv r=o iv m*/o jih iv v*]Sy hnU äj - iv mNyuimNd– v*]hn{im]Syai.dast" --3--

ApeNd– iÜzto mno_p ijJyasto v/m( - iv mhC^mR yC^ vr¢yo yavya v/m( --4--

Atharva Veda (kan;1.pra;2.su;20)

(20) iv'x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
20. viýúaý sùktam [úatrunivàraóa sùkta]
(1-4) caturåcasyàsya sùktasyàtharvà åûiá, (1) prathamarcaá somo marutaúca, (2) dvitìyàyà mitràvaruóau, (3) tåtìyàyà varuóaá, (4) caturthyàúcendro devatàá, (1) prathamàyàstriûþup, (2-4) dvitìyàditåcasya cànuûþup chandasì.

Adars*Ùvtu dev somaiSmn( yDe mäta m*@ta n" - ma no ivdi..a mo AxiStmaR no ivdd( v*ijna ÜeZya ya --1--

yo AÛ seNyo v/o_`ayUnamud¢rte - yuv' t' im]avä,avSmd( yavyt' pir --2--

—té ydmuté yÜ/' vä, yavy - iv mhC^mR yC^ vr¢yo yavya v/m( --3--

xas —Tqa mha' ASyim]saho ASt*t" - n ySy hNyte s%a n j¢yte kdacn --4--

Atharva Veda (kan;1.pra;2.su;19)

(19) Ekoniv'x' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
19. ekonaviýúaý sùktam [úatrunivàraóa sùkta]
(1-4) caturåcasyàsya sùktasya brahmà åûiá, (1) prathamarca indraá, (2) dvitìyàyà manuûyeûavaá, (3) tåtìyàyà rudraá, (4) caturthyàúca viúve devà devatàá, (1, 4) prathamàcaturthyoranuûþup, (2) dvitìyàyàá purastàdbåhatì, (3) tåtìyàyàúca pathyàpaòktiúchandàýsi.

ma no ivdn( ivVyai/no me Ai.Vyai/no ivdn( - AaraC^rVya ASmiÜzUc¢irNd– paty --1--

ivZvÆo ASmC^rv" ptNtu ye ASta ye caSya" - dWv¢mRnuZyezvo mmaim]aiNv iv?yta --2--

yo n" Svo yo Ar," sjat £t inì)o yo ASma' Ai.dasit - äd–" xrVy yWtaNmmaim]aiNv iv?ytu --3--

y" spTno yo_spTno yé iÜzH^pait n" - devaSt' sveR /UvRNtu b[õ vmR mmaNtrm( --4--

Atharva Veda (kan;1.pra;2.su;18)

(18) Aìadx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
18. aûþàdaúaý sùktam [alakûmìnàúana sùkta]
(1-4) caturåcasyàsya sùktasya dravióodà åûiá, vinàyako devatà, (1) prathamarca upariûþhàdviràdbåhatì, (2) dvitìyàyà nicåt-jagatì, (3) tåtìyàyà viràðàstàrapaòktistriûþup, (4) caturthyàúcànuûþup chandàýsi.

inlR+My' llaMy' inrrait' suvamis - Aq ya .d–a tain n" p[jaya Arait' nyamis --1--

inrri,' sivta saivzk( pdoinRhRStyovRä,o im]o AyRma - inrSm>ymnumt¢ rra,a p[ema' deva Asaivzu" sO.gay --2--

yTt AaTmin tNva' `ormiSt yÜa kwxezu p[itc=,e va - sv| td( vacap hNmo vy' devSTva sivta sUdytu --3--

irXypd¢' v*zdt¢' goze/a' iv/mamut - ivlI!)' llaMy' ta ASmn{axyamis --4--

Atharva Veda (kan;1.pra;2.su;17)

Aq iÜt¢y" p[pa#k"
(17) sßdx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
atha dvitìyaá prapàþhakaá
17. saptadaúaý sùktam [rudhirasràvanivårtanadhamanìbandhana sùkta]
(1-4) caturåcasyàsya sùktasya brahmà åûiá, mantroktà lohitavàsaso yopito devatàá, (1) prathamarco bhuriganuûþup, (2-3) dvitìyàtåtìyayoranuûþup, (4) caturthyaúca tripadàrûì gàyatrì chandàýsi.

AmUyaR yiNt yoizto ihra loihtvass" - A.[atr —v jamyStîNtu htvcRs" --1--

itîavre itî pr £t Tv' itî m?yme - kiniîka c itîit itîaid×minmRh¢ --2--

xtSy /mn¢na' shñSy ihra,am( - ASquirNm?yma —ma" sakmNta Ar'st --3--

pir v" isktavt¢ /nUb*RhTy¹m¢t( - itîtelyta su km( --4--

Atharva Veda (kan:1;pra:1;suk:16)

(16) zodx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
16. ûoðaúaý sùktam [úatrubàdhana sùkta]
(1-4) caturåcasyàsya sùktasyàtharvà åûiá, mantroktà agnìndravaruóà devatàá, (1-3) prathamàditåcasyànuûþup, (4) caturthyaúca kakummatyanuûþup chandasì.

ye _mavaSya' rai]mudSquv[aRjmiT]," - AiGnStur¢yo yatuha so ASm>ymi/ b[vt( --1--

s¢saya?yah vä," s¢sayaiGnäpavit - s¢sa' n —Nd–" p[ayC^t( td½ yatucatnm( --2--

—d' ivZkN/' sht —d' ba/te AiT]," - Anen ivëa sshe ya jatain ipxaCya" --3--

yid no ga' h'is yÛë' yid pUäzm( - t' Tva s¢sen iv?yamo yqa no_so Av¢rha --4--

Atharva Veda (kan:1;pra:1;suk:15)

(15) pÆdx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
15. pañcadaúaý sùktam [puûþikarma sùkta]
(1-4) caturåcasyàsya sùktasyàtharvà åûiá, mantroktà devatàá, (1) prathamàrco bhurig båhatì, (2) dvitìyàyàá pathyàpaòktiá, (3-4) tåtìyàcaturthyoúcanuûþup chandàýsi.

s' s' ñvNtu is/v" s' vata" s' pti]," - —m' yD' p[idvome juzNta' s'ñaVye,hivzajuhoim --1--

—hWvhvmayatm —h s'ñav,a £tem' v/Rytaigr" - —hWtu svoR y" pxuriSmn( itîtu ya riy" --2--

ye nd¢na' s'ñvNTyuTsas" sdmi=ta" - tei.meR sv°" s'ñavW/Rn' s' ñavyamis --3--

ye sipRz" s'ñviNt =¢rSy codkSy c - tei.meR sv°" s'ñavW/Rn' s' ñavyamis --4--

Atharva Veda (kan:1;pra:1;suk:14)

(14) ctudRx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
14. caturdaúaý sùktam [kulapàkanyà sùkta]
(1-4) caturåcasyàsya sùktasya bhågvaògirà åûiá, varuóo yamo và devatà, (1) prathamarcaá kakummatyanuûþup, (2,4) dvitìyàcaturthyoranuûþup, (3) tåtìyàyàúca catuûpàd viràþ anuûþup chandàýsi.

.gmSya vcR AaidZyi/ v*=aidv ñjm( - mhabu/{ —v pvRto Jyok( ipt*ZvaStam( --1--

Eza te rajn( kNya v/UinR /Uyta' ym - sa matubR?yta' g*he_qo .[aturqo iptu" --2--

Eza te k¦lpa rajn( tamu te pir dÚis - Jyok( ipt*Zvasata Aa x¢Z,R" smoPyat( --3--

AistSy te b[õ,a kXypSy gySy c - ANt" koximv jamyo_ip nöaim te .gm( --4--

Atharva Veda (kan:1;pra:1;suk:13)

(13) ]yodx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
13. trayodaúaý sùktam [vidyut sùkta]
(1-4) caturåcasyàsya sùktasya bhågvaògirà åûiá, vidyuddevatà, (1-2) prathamàdvitìyayoråcoranuûþup, (3) tåtìyàyàúcatuûpàdviràþ jagatì, (4) caturthyàúca triûþupparà båhatìgarbhà paòktiúchandàýsi.

nmSte AStu ivÛute nmSte StniyTnve - nmSte ASTvXmne yena dU@axe ASyis --1--

nmSte p[vto npad( ytStp" smUhis - m*@ya nStnU>yo myStokw>yS²i/ --2--

p[vto npan{m EvaStu tu>y' nmSte hetye tpuze c ²<m" - ivÚ te /am prm' guha yTsmud–e ANtinRihtais nai." --3--

ya' Tva deva As*jNt ivë —zu' ²<vata Asnay /*Z,um( - sa no m*@ ivdqe g*,ana tSyW te nmo AStu deiv --4--

Atharva Veda (kan:1;pra:1;suk:12)

(12) Üadx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
12. dvàdaúaý sùktam [yakûmanàúana sùkta]
(1-4) caturåcasyàsya sùktasya bhågvaògirà åûiá, yakûmanàúanarùpo'rtho devatà, (1) prathamarco jagatì, (2-3) dvitìyàtåtìyayostriûþup, (4) caturthyàúcànuûþup chandaýsi.

jrayuj" p[qm Aiñyo v*za vat.[ja Stnyn{eit v*ì)a - 


s no m*@ait tNv ¨jugo äjNy EkmojS]e/a ivc¹me --1--


A½e A½e xoicza ixiè[ya,' nmSyNtSTva hivza iv/em - 


A»aNTsm»an( hivza iv/em yo Ag[.¢t( pvaRSya g[.¢ta --2--


muÆ x¢zRKTya £t kas En' päZpäraivvexa yo ASy - 


yo A.[ja vatja yé xuZmo vnSpt¢NTscta' pvRta'é --3--


x' me prSmW ga]ay xmSTvvray me - 


x' me ctu>yoR A½e>y" xmStu tNve mm --4--

Atharva Veda (kan:1;pra:1;suk:11)

(11) Ekadx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
11. Ekàdaúaý sùktam [nàrìsukhaprasùti sùkta]
(1-6) ûaðåcasyàsya sùktasyàtharvà åûiá, pùûàdiyo devatàá, (1) prathamarcaá paòktiá, (2) dvitìyàyà anuûþup, (3) tåtìyàyàúcatuûpadoûóiggarbhà kakummatyanuûþup, (4-6) caturthyàditåcasya ca pathyàpaòktiúchandàýsi.

vz$( tepUzn{iSmNTsUtavyRmahota ²,otu ve/a" - isñta' nay*Rtp[jataivpvaRi, ijhta' sUtva £ --1--

ctño idv p[idxétño .UMya £t - deva g.| smWryn( t' VyU,uRvNtu sUtve --2--

sUza VyU,oRtu iv yoin' hapyamis - è[qya sUza,e Tvmv Tv' ibZkle s*j --3--

nev ma'se n p¢vis nev mÄSvahtm( - AvWtu p*iè{ xevl' xune jraYvTtve_v jrayu pÛtam( --4--

ivte i.niÚ mehn' ivyoin' ivgv¢inkw - ivmatr' c pu]' c ivk¦mar' jrayu,avjrayu pÛtam( --5--

yqavato yqamno yqaptiNt pi=," - Eva Tv' dxmaSy sak' jrayu,aptav jrayu pÛtam( --6--