Kamis, 31 Mei 2012

Atharva Veda (kan:1;pra:1;suk:13)

(13) ]yodx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
13. trayodaúaý sùktam [vidyut sùkta]
(1-4) caturåcasyàsya sùktasya bhågvaògirà åûiá, vidyuddevatà, (1-2) prathamàdvitìyayoråcoranuûþup, (3) tåtìyàyàúcatuûpàdviràþ jagatì, (4) caturthyàúca triûþupparà båhatìgarbhà paòktiúchandàýsi.

nmSte AStu ivÛute nmSte StniyTnve - nmSte ASTvXmne yena dU@axe ASyis --1--

nmSte p[vto npad( ytStp" smUhis - m*@ya nStnU>yo myStokw>yS²i/ --2--

p[vto npan{m EvaStu tu>y' nmSte hetye tpuze c ²<m" - ivÚ te /am prm' guha yTsmud–e ANtinRihtais nai." --3--

ya' Tva deva As*jNt ivë —zu' ²<vata Asnay /*Z,um( - sa no m*@ ivdqe g*,ana tSyW te nmo AStu deiv --4--

Tidak ada komentar:

Posting Komentar