Kamis, 31 Mei 2012

Atharva Veda (kan:1;pra:1;suk:14)

(14) ctudRx' sUµm(
(1-4) ctuâ¨cSyaSy sUµSyaqvaR ¨iz" - (1-2)  p[qmaiÜt¢yyoâ¨corig{purogma vSvadyo mN]oµ" - (3-4) t*t¢yactuQyoRÆaig{deRvta" - i]ìup( ^Nds¢ --
14. caturdaúaý sùktam [kulapàkanyà sùkta]
(1-4) caturåcasyàsya sùktasya bhågvaògirà åûiá, varuóo yamo và devatà, (1) prathamarcaá kakummatyanuûþup, (2,4) dvitìyàcaturthyoranuûþup, (3) tåtìyàyàúca catuûpàd viràþ anuûþup chandàýsi.

.gmSya vcR AaidZyi/ v*=aidv ñjm( - mhabu/{ —v pvRto Jyok( ipt*ZvaStam( --1--

Eza te rajn( kNya v/UinR /Uyta' ym - sa matubR?yta' g*he_qo .[aturqo iptu" --2--

Eza te k¦lpa rajn( tamu te pir dÚis - Jyok( ipt*Zvasata Aa x¢Z,R" smoPyat( --3--

AistSy te b[õ,a kXypSy gySy c - ANt" koximv jamyo_ip nöaim te .gm( --4--

Tidak ada komentar:

Posting Komentar